उन्नता रचना यस्याः उपयोगः अवलोकनार्थं तथा च सङ्केतनार्थे क्रियते।
Ex. बर्लिननगरे वर्तमानः दूरदर्शनस्य अट्टः ख्यातः।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
उपरिस्थः प्रकोष्ठः।
Ex. बालकाः अट्टे खेलन्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)