Dictionaries | References अ अपचयः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अपचयः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun स्वस्वत्ववियोगः। Ex. धनस्य अपचयस्य अनन्तरमपि तस्य बोधः न अभवत्। ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:bdगोमानाय kasضایع kokव्हगडावणी nepखर्च tamஇழத்தல் urdضائع , گم شدگی , بربادی noun सा क्रिया यया पदार्थाः सामान्यपदार्थेषु विघटिताः भवन्ति वा सामान्यतया उत्सर्ज्यन्ते। Ex. स्वास्थ्यस्य कृते अपचयः सम्यक् भवितुम् अर्हति। ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmবিঘটন benঅপচয় gujચયાપચય hinअपचय kanಪಚನ kasکیٚٹابولِزِم kokजिरवण marअपचय mniꯐꯠꯇꯕ꯭ꯄꯣꯠ꯭ꯊꯥꯗꯣꯛꯄ panਅਚਪਚ urdہاضم noun सागरजलस्य प्रत्यागमनम्। Ex. अपचये उपचये वा नौका अस्थिरा भवति। ONTOLOGY:प्राकृतिक घटना (Natural Event) ➜ घटना (Event) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmজোৱাৰ bdफैलासेम benভাটা gujઓટ hinभाटा kanಸಮುದ್ರದ ನೀರಿನ ಏರಿಳಿತ kasجَزَر kokसुकती malവേലിയിറക്കം marओहोटी nepभाटा oriଭଟ୍ଟା panਭਾਠਾ tamநீர்வடிதல் telసముద్రపు అటు urdمدوجزر , جواربھاٹا noun कानिचन ग्रहसम्बन्धिनी स्थानानि । Ex. अपचयस्य उल्लेखः कोषे अस्ति See : अपक्षयः, ह्रासः, अल्पीभावः, क्षयः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP