Dictionaries | References

अपचयः

   
Script: Devanagari

अपचयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्वस्वत्ववियोगः।   Ex. धनस्य अपचयस्य अनन्तरमपि तस्य बोधः न अभवत्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdगोमानाय
kasضایع
kokव्हगडावणी
nepखर्च
tamஇழத்தல்
urdضائع , گم شدگی , بربادی
 noun  सा क्रिया यया पदार्थाः सामान्यपदार्थेषु विघटिताः भवन्ति वा सामान्यतया उत्सर्ज्यन्ते।   Ex. स्वास्थ्यस्य कृते अपचयः सम्यक् भवितुम् अर्हति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmবিঘটন
benঅপচয়
gujચયાપચય
hinअपचय
kanಪಚನ
kasکیٚٹابولِزِم
kokजिरवण
marअपचय
mniꯐꯠꯇꯕ꯭ꯄꯣꯠ꯭ꯊꯥꯗꯣꯛꯄ
panਅਚਪਚ
urdہاضم
 noun  सागरजलस्य प्रत्यागमनम्।   Ex. अपचये उपचये वा नौका अस्थिरा भवति।
ONTOLOGY:
प्राकृतिक घटना (Natural Event)घटना (Event)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmজোৱাৰ
bdफैलासेम
benভাটা
gujઓટ
hinभाटा
kanಸಮುದ್ರದ ನೀರಿನ ಏರಿಳಿತ
kasجَزَر
kokसुकती
malവേലിയിറക്കം
marओहोटी
nepभाटा
oriଭଟ୍ଟା
panਭਾਠਾ
tamநீர்வடிதல்
telసముద్రపు అటు
urdمدوجزر , جواربھاٹا
 noun  कानिचन ग्रहसम्बन्धिनी स्थानानि ।   Ex. अपचयस्य उल्लेखः कोषे अस्ति
   See : अपक्षयः, ह्रासः, अल्पीभावः, क्षयः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP