Dictionaries | References अ अभिव्यक्तिः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अभिव्यक्तिः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun कस्यापि भावस्य मुखादिभिः अभिव्यञ्जनम् Ex. भवतः मुखम् अभिव्यज्यते भीतः इति ONTOLOGY:संप्रेषण (Communication) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:अभिव्यञ्जना अभिधानम् मुखम्Wordnet:asmচেহেৰা benমুখ gujશકલ hinशक्ल kanಮುಖ kasبُتھ , رۄخ , شَکٕل , صورت , ہاوباو marचेहरा oriହାବଭାବ panਸ਼ਕਲ telహావభావం urdشکل , چہرہ , صورت , چہرےکی حرکت noun मनसि जातानां भावादीनां प्रत्यक्षीकरणम्। Ex. कविः काव्यद्वारा स्वस्य विचारस्य अभिव्यक्तिं करोति। HYPONYMY:विश्वासमतम् अभिव्यक्तिः वाग्विस्तरः प्रलापः ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:प्रकटनम्Wordnet:asmঅভিব্যক্তি bdफोरमायथिनाय benঅভিব্যক্ত gujઅભિવ્યક્તિ hinअभिव्यक्ति kanಅಭಿವ್ಯಕ್ತಿ kasاَظہار kokउकतावप malവെളിവാക്കല് marअभिव्यक्ती oriଅଭିବ୍ୟକ୍ତି panਪ੍ਰਗਟ tamஎடுத்துக்காட்டுதல் telతెలియచేయుట urdاظہار , پیش , پیش کش Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP