Dictionaries | References

अर्धचेतना

   
Script: Devanagari

अर्धचेतना

हिन्दी (hindi) WN | Hindi  Hindi |   | 

अर्धचेतना

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  चेतनायाः काचित् अवस्था यस्यां कस्यचन अपि वस्तुनः स्पष्टं ज्ञानं न भवति ।   Ex. दुर्घटनायाः ऊर्ध्वम् एकमासपर्यन्तं सः अर्धचेतनायां आसीत् ।
ONTOLOGY:
मानसिक अवस्था (Mental State)अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP