Dictionaries | References अ अर्धचेतना Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अर्धचेतना हिन्दी (hindi) WN | Hindi Hindi | | see : अवचेतना Rate this meaning Thank you! 👍 अर्धचेतना संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun चेतनायाः काचित् अवस्था यस्यां कस्यचन अपि वस्तुनः स्पष्टं ज्ञानं न भवति । Ex. दुर्घटनायाः ऊर्ध्वम् एकमासपर्यन्तं सः अर्धचेतनायां आसीत् । ONTOLOGY:मानसिक अवस्था (Mental State) ➜ अवस्था (State) ➜ संज्ञा (Noun)Wordnet:benঅর্ধচেতনা gujઅવચેતના hinअवचेतना kokअर्दचेतना oriଅବଚେତନ urdنیم شعوری , نیم حواسی Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP