पाठशालामहाविद्यालयादिषु भोजनं तथा अन्यानि कानिचन वस्तूनि यत्र विक्रीयन्ते।
Ex. सायङ्काले अल्पाहारगृहं छात्रैः पूर्णं भवति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benক্যান্টিন
gujકેંટિન
hinकैंटीन
kasکینٛٹیٖن
kokकॅटीन
malക്യാറ്റീന്
marकॅन्टिंग
oriକ୍ୟାଣ୍ଟିନ୍