Dictionaries | References अ अवलेपः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अवलेपः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun शरीरसम्मार्जनार्थे तिलराजादनादिभिः सुगन्धिभिः पदार्थैः विनिर्मितः लेपः। Ex. अवलेपेन त्वचि कान्तिः उत्पद्यते। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:gujઉપટણ hinउबटन kanಲೇಪನ ಅಥವಾ ತೈಲ kasاُبتَن kokवटणें malശരീരലേപനം marउटणे oriପ୍ରସାଧନ ପ୍ରଲେପ tamஎண்ணெய் தேய்த்துக் கொள்ளல் telనలుగు urdابٹن , انگ را see : अहङ्कारः, लेपः, अपमानः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP