Dictionaries | References

असमर्थः

   
Script: Devanagari

असमर्थः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः समर्थः नास्ति।   Ex. तस्य पुत्रः अतीव असमर्थः।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
अक्षमः अशक्तः अपर्याप्तः अनुचितः अयोग्यः
Wordnet:
kanಅನರ್ಹ
kasنا لایِق
kokनालायक
malഅയോഗ്യന്
tamலாயக்கற்றவன்
telతగనిది
urdنالائق , ناقابل , نااہل

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP