Dictionaries | References

अस्तित्ववादम्

   
Script: Devanagari

अस्तित्ववादम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः सिद्धान्तः यस्य अनुसारेण अस्तित्वम् एव मुख्यं तत्वं वर्तते।   Ex. अस्तित्ववादे मनुष्यः पर्यावरणं तत्वज्ञानस्य स्रोतरूपेण न वीक्षते।
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP