Dictionaries | References

आकर्षणम्

   
Script: Devanagari

आकर्षणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् येन आकृष्यते ।   Ex. अस्य नगरस्य मुख्यम् आकर्षणम् अस्ति अत्रत्यः तडागः ।
ONTOLOGY:
संज्ञा (Noun)
Wordnet:
gujઆકર્ષણ
kanಆಕರ್ಶಣ
malആകര്ഷണം
 noun  तन्त्रशास्त्रीयः एकः प्रयोगः।   Ex. आकर्षणस्य प्रयोगेण दूरस्थः पुरुषः पदार्थः वा उपागच्छति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
urdآکرشَن
 noun  कस्यचित् पदार्थस्य बलात् कर्षणस्य क्रिया।   Ex. सागरतरङ्गाणाम् आकर्षणं नौजीविकं भीषयते।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benঅবকর্ষণ
gujઅવકર્ષણ
hinअवकर्षण
oriଅବକର୍ଷଣ
urdمدّوجزر
 noun  ईप्सितकार्यसिद्ध्यर्थं येन केन प्रकारेण अन्यजनानाम् इच्छापूर्तेः आश्वासनात् प्रस्थापितः प्रभावः   Ex. नूतनद्विचक्रीवाहनस्य आकर्षणात् युवकः तद्दिव्यं कर्तुम् उद्यतः
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
आकृष्टिः प्रलोभनम् विलोभनम् मोहनम् विमोहनम् मोहिनी लालनम्
Wordnet:
asmপ্রলোভন
bdलुभ दिन्थिनाय
kasلالٕچ
kokहांयस
malപ്രലോഭനം
marलालूच
telప్రలోభం
urdطمع , لالچ
 noun  सा शक्तिः यस्याः कारणात् एकं वस्तु अपरं वस्तु प्रति बलात् आकर्ष्यते।   Ex. अयस्कान्ते आकर्षणं वर्तते।
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdबोखथाबनाय
benআকর্ষণ
gujઆકર્ષણ
hinआकर्षण
kanಆಕರ್ಷಣೆ
kasکٔشِش
malആകര്ഷണശക്തി
marआकर्षण
mniꯆꯥꯡꯁꯤꯟꯕꯒꯤ꯭ꯄꯥꯡꯒꯜ
oriଆକର୍ଷଣ
panਆਕਾਰਸ਼ਨ
tamகவர்தல்
telఆకర్షణ
urd , دل ربائی , گرویدگی , قوت کشش
 noun  यया शक्त्या किञ्चित् वस्तु अन्यं वस्तु प्रति बलात् कर्ष्यते।   Ex. चुम्बके आकर्षणं भवति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmআকর্ষণ
bdबोखथाबनाय
benআকর্ষণ
gujઆકર્ષણ
hinआकर्षण
kanಆಕರ್ಷಣೆ
kasکٔشِش , کھِچاو
malആകര്ഷണം
marआकर्षण
mniꯆꯤꯡꯁꯤꯟꯕ
panਆਕਰਸ਼ਣ
tamகவர்ச்சி
urdکشش , چمک دمک , کھینچاؤ , دلربائی
   See : कर्षणम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP