Dictionaries | References

आकाशतोलनयन्त्रम्

   
Script: Devanagari

आकाशतोलनयन्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तापमापकवत् किन्तु ततः किञ्चित् बृहत् यन्त्रं येन वायोः भारः मीयते।   Ex. आकाशतोलनयन्त्रे जलस्य वायोः पारदस्य वा उपयोगः भवति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
वायुवेगमापकम्
Wordnet:
asmবেৰোমিটাৰ
bdनारथाय सुग्रा जोन्थोर
benব্যারোমিটার
gujબેરોમીટર
hinबैरोमीटर
kanವಾಯಭಾರಮಾಪಕ
kasبیرومیٖٹر
kokबॅरोमिटर
malബാരോമീറ്റർ
marहवादाबमापी
mniꯕꯩꯔꯣꯃꯤꯇ
nepबेरोमिटर
oriବ୍ୟାରୋମିଟର୍
panਬੈਰੋਮੀਟਰ
tamபைரோமீட்டர்
telబైరోమీటరు
urdباد پیما , ہواپیما , مقیاس الہوا , بیرومیٹر

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP