Dictionaries | References

आक्रामकः

   
Script: Devanagari

आक्रामकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः आक्रमणं करोति।   Ex. भारते विविधैः वैदेशिकैः आक्रामकैः बहुवारं राज्यं कृतम्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 adjective  यः आक्रमणं करोति।   Ex. व्याघ्रस्य आक्रामकं रूपं दृष्ट्वा व्याधः पलायते।

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP