Dictionaries | References आ आबन्धः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 आबन्धः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun कस्यापि वस्तुनः निर्माणात् पूर्वं तस्य विविधान् भागान् संयुज्य निर्मितः सः आकृतिबन्धः यस्मिन् किमपि स्थापितुं शक्यते। Ex. तेन देवतायाः आलेखं काष्ठस्य आबन्धेन सुशोभितम्। HYPONYMY:वातायनकाष्ठम् आता ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benফ্রেম gujબીબું hinढाँचा kanಮಾದರಿ kasفرٛیم kokफास्की marफ्रेम mniꯎꯆꯟ oriଫ୍ରେମ୍ telచట్రము urdفریم , ڈھانچہ Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP