Dictionaries | References

इटावानगरम्

   
Script: Devanagari

इटावानगरम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  उत्तरप्रदेशे वर्तमानम् एकं नगरम्।   Ex. इटावा इति प्राचीने पाञ्चालदेशे आसीत् यस्य प्राचीनं नाम इष्टिकापुरी आसीत्।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP