योगस्य पञ्च प्रणिधानेषु एकः ।
Ex. ईश्वरप्रणिधाने मानवः ईश्वरे सम्पूर्णश्रद्धया स्वं तस्य चरणे अर्पयति ।
ONTOLOGY:
मानसिक अवस्था (Mental State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
Wordnet:
benঈশ্বরপ্রণিধান
gujઈશ્વરપ્રણિધાન
hinईश्वरप्रणिधान
kokईश्वरप्रणिधान
oriଈଶ୍ବରପ୍ରଣିଧାନ
urdايشورپرنیدھ