Dictionaries | References

उच्चैःश्रवाः

   
Script: Devanagari

उच्चैःश्रवाः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  समुद्रमन्थनोत्थितः अश्वः यः चतुर्दशेषु रत्नेषु एकः अस्ति।   Ex. उच्चैःश्रवाः श्वेतवर्णीयः तथा च सप्तमुखवान् अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP