Dictionaries | References

उत्तराखण्डराज्यम्

   
Script: Devanagari

उत्तराखण्डराज्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भारतस्य उत्तरस्यां दिशि वर्तमानः भूभागः यस्य नैसर्गिकं सौन्दर्यं रीतयः च ख्याताः सन्ति ।   Ex. उत्तराखण्डराज्यस्य सांस्कृतिकः न्यासः जनान् आकर्षयति ।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP