Dictionaries | References

उपक्रीडामण्डलम्

   
Script: Devanagari

उपक्रीडामण्डलम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मनोरञ्जनार्थे विनेतृभिः विशेषरूपेण शिक्षितानां पशूनां तथा च विविधानां कलाकाराणां समूहः, यः उपजीविकार्थे तस्य क्रीडापाटवं जनान् प्रदर्शयति।   Ex. अस्मिन् उपक्रीडामण्डले गजाश्वसहितम् भालूकः अपि आसीत्।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP