Dictionaries | References उ उपक्रीडामण्डलम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 उपक्रीडामण्डलम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun मनोरञ्जनार्थे विनेतृभिः विशेषरूपेण शिक्षितानां पशूनां तथा च विविधानां कलाकाराणां समूहः, यः उपजीविकार्थे तस्य क्रीडापाटवं जनान् प्रदर्शयति। Ex. अस्मिन् उपक्रीडामण्डले गजाश्वसहितम् भालूकः अपि आसीत्। MERO MEMBER COLLECTION:रज्जुयायी प्राणी ONTOLOGY:समूह (Group) ➜ संज्ञा (Noun)Wordnet:gujસરકસ kasسٔرکَس mniꯁꯔꯀꯁ tamசாகசம் telసర్కస్ urdسرکس Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP