Dictionaries | References

उपनिर्वाचनम्

   
Script: Devanagari

उपनिर्वाचनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि पदस्थानसदस्यतादीनां कृते जातं तद् निर्वाचनं यद् कस्यापि अवकाशपूर्त्याः प्राक् कस्माद् अपि कारणात् रिक्तस्य पदस्थानसदस्यतादीनां पूर्त्यर्थे भवति।   Ex. मन्त्रिणः मृत्योः अनन्तरं तस्य निर्वाचनक्षेत्रे उपनिर्वाचनम् अभवत्।
ONTOLOGY:
सामाजिक कार्य (Social)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmউপনি্র্বাচন
bdबारख्ल बिसायखथि
benউপনির্বাচন
gujપેટાચૂંટણી
hinउपचुनाव
kanಉಪಚುನಾವಣೆ
kasضِمنی اِنتِخاب
kokपोट वेंचणूक
malഉപതിരഞ്ഞെടുപ്പ്
mniꯃꯔꯛꯀꯤ꯭ꯃꯤꯈꯜ
oriଉପନିର୍ବାଚନ
panਉਪਚੁਣਾਵ
tamby election
telఉపఎన్నిక
urdضمنی انتخاب

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP