Dictionaries | References

उपमहाद्वीपः

   
Script: Devanagari

उपमहाद्वीपः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  महीतलस्य सः बृहदंश यः कस्यापि महाद्वीपस्य अंशभूतविभागः।   Ex. भारतदेशः भारतीयोपमहाद्वीपस्य महिष्ठः अंशः वर्तते।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP