Dictionaries | References

कलिङ्गः

   
Script: Devanagari

कलिङ्गः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दैत्यविशेषः।   Ex. कलिङ्गस्य वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasکلِنٛگ
 noun  प्राचीनकालीनः गोदावरीवैतरण्योः मध्ये वर्तमानः देशः।   Ex. कलिङ्गे जातेन युद्धेन अशोकस्य मतपरिवर्तनम् अभवत् अनन्तरं तेन बौद्धधर्मः स्वीकृतः।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benকলিঙ্গ
gujકલિંગ
hinकलिंग
kanಕಲ್ಲಿಂಗ
kasکٔلِنٛگ
kokकलिंग
malകലിംഗം
marकलिंग
oriକଳିଙ୍ଗ
panਕਲਿੰਗ
telకళింగ
urdکلنگ
 noun  एकः राजा ।   Ex. कलिङ्गः दीर्घतमसः तथा च सुदेष्णायाः पुत्रः अस्ति
SYNONYM:
कलिन्दः
 noun  एकः अनुचरः ।   Ex. कलिङ्गः स्कन्दस्य अनुचरः अस्ति
SYNONYM:
कलिन्दः
 noun  लेखकनामविशेषः ।   Ex. कलिङ्गः इति नामकानां नैकेषां लेखकानाम् उल्लेखः कोषे अस्ति
 noun  आ कटकात् मद्रदेश यावत् भागः कलिङ्गः इति ख्यातः एकः देशः ।   Ex. कलिङ्गस्य उल्लेखः महाभारते हरिवंशे च अस्ति
 noun  एकः जनसमुदायः ।   Ex. कलिङ्गानाम् उल्लेखः महाभारते हरिवंशे च अस्ति
   See : शिरीषः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP