Dictionaries | References

कामः

   
Script: Devanagari

कामः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वृत्तविशेषः ।   Ex. कामे चतस्रः पङ्क्तयः सन्ति तथा तस्यां द्वौ गुरुवर्णौ सन्ति
 noun  पुरुषनामविशेषः ।   Ex. नैकेषां पुरुषाणां नाम कामः इति अस्ति
 noun  एकः वृत्तः ।   Ex. कामे चतस्रा पङ्क्तयः सन्ति प्रत्येकेषु द्वौ गुरुवर्णौ स्तः
   See : सूर्यः, प्रेम, इच्छा, कामदेवः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP