Dictionaries | References

कुञ्जः

   
Script: Devanagari

कुञ्जः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  लघु आवेष्टितं स्थानम्।   Ex. सः कुञ्जे आसने उपविष्टः अस्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
निकुञ्जः
Wordnet:
benএলকোভ
hinऐलकोव
oriଏଲକୋବ
panਦਬਕਾ
urdایلکو , بے
 noun  वृक्षाणां लतानां च विटपेन मण्डपम् इव आच्छादितं स्थानम्।   Ex. कुञ्जे मृगादयः पशवः विहरन्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
निकुञ्जः निकुञ्जम् झाटः गह्वरः दन्तः वल्लुरम् लतागृहम् लतालयः मण्डपः
Wordnet:
asmকুঞ্জ
benকুঞ্জ
gujકુંજ
hinकुंज
malവള്ളിക്കുടില്
nepकुञ्ज
oriକୁଞ୍ଜ
panਕੁੰਜ
urdکنج
   See : गजदन्तः, वृक्षः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP