Dictionaries | References क कुण्डलः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 कुण्डलः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun द्वाविंशतेः मात्राणां छन्दोविशेषः। Ex. कुण्डले द्वादशे दशमे च स्थाने विरामः वर्तते तथा अन्ते द्वौ गुरुवर्णौ भवतः। ONTOLOGY:गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benকুণ্ডল gujકુંડલ kokकुंडल noun एकः क्षुपः । Ex. कुण्डलस्य वर्णनं कोशे वर्तते SYNONYM:सर्पिणी कुण्डलीचालनः noun एका नदी । Ex. कुण्डलस्य तीरे सूतपुत्रः व्यरमत् noun एकः क्षुपः । Ex. कुण्डलस्य वर्णनं कोशे वर्तते noun एकः नागः । Ex. कुण्डलस्य वर्णनं महाभारते वर्तते See : कुण्ठक: Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP