Dictionaries | References

कुण्डलियाछन्दः

   
Script: Devanagari

कुण्डलियाछन्दः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दोहाछन्दसः तथा च रोलाछन्दसः योगेन जातः छन्दोविशेषः।   Ex. गिरधरस्य कुण्डलियाछन्दः ख्यातम् अस्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benকুণ্ডলিয়া
gujકુંડળિયો
hinकुंडलिया
malകുണ്ഠലി
panਕੁੰਡਲੀਆ
telకుండలియా
urdکنڈلیا

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP