Dictionaries | References

कृतिः

   
Script: Devanagari

कृतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  संह्रादस्य पत्नी ।   Ex. कृत्याः पुत्रः पञ्चजनः अस्ति
 noun  हिरण्यनाभस्य एकः छात्रः ।   Ex. कृतेः वर्णनं वायुपुराणे वर्तते
 noun  पुरुषनामविशेषः ।   Ex. नैकाणां पुरुषाणां नाम कृतिः इति अस्ति
   See : कार्यम्, रचनम्, रचना

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP