कश्चन ऋषिः यः कुत्सस्य पुत्रः आसीत् ।
Ex. कौत्सः वरतन्तोः शिष्यः महान् ज्ञानी च आसीत् ।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benকৌত্স ঋষি
gujકૌત્સ
hinकौत्स
kasکُتس , کُتس ریش
kokकौत्स
marकौत्स
oriକୌତ୍ସ ଋଷି
panਕੌਤਸ
urdکوتس , کوتس رشی