Dictionaries | References

क्रान्तिः

   
Script: Devanagari

क्रान्तिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सूर्यस्य भ्रमणमार्गः यः पृथिव्याः अपि भ्रमणमार्गः अस्ति।   Ex. अरस्तुना एव प्रथमं समशीतोष्णकटिबन्धस्य सीमा क्रान्तेः ध्रुवं यावत् निश्चिता।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
क्रान्तिवलयः
Wordnet:
benক্রান্তীয় বৃত্ত
gujક્રાંતિ વૃત્ત
hinक्रांति वृत्त
kanಕ್ರಾಂತಿ ವೃತ್ತ
kokक्रांति वृत्त
marक्रांतिवृत्त
oriକ୍ରାନ୍ତିବୃତ୍ତ
panਕ੍ਰਾਂਤੀ ਚੱਕਰ
 noun  स्थित्याः स्वरूपे जातं परिवर्तनम्।   Ex. भारतवासिभिः आङ्ग्लशासनस्य विरुद्धं क्रान्तिः कृता।
ONTOLOGY:
ऐतिहासिक घटना (Historical Event)घटना (Event)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmবিপ্লৱ
bdबिग्रायनाय
benবিপ্লব
gujક્રાંતિ
hinक्रांति
kanಕ್ರಾಂತಿ
kasانقلاب
kokक्रांती
malവിപ്ലവം
marक्रांती
mniꯏꯍꯧ꯭ꯍꯧꯕ
oriକ୍ରାନ୍ତି
panਇਨਕਲਾਬ
tamபுரட்சி
telవిప్లవం
urdانقلاب , کرانتی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP