गढवालप्रान्ते हिमालयपर्वते वर्तमानं स्थानं यस्मात् गङ्गा प्रभवति।
Ex. गङ्गोत्री इति पवित्रं स्थानम् अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benগঙ্গোত্রী
gujગંગોત્રી
hinगंगोत्री
kanಗಂಗೋತ್ರಿ
kokगंगोत्री
malഗംഗോത്രി
marगंगोत्री
oriଗଙ୍ଗୋତ୍ରୀ
panਗੰਗੋਤਰੀ
tamகங்கோத்திரி
telగంగోత్రి
urdگنگوتری