Dictionaries | References ग गायकः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 गायकः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun यः गायति। Ex. अद्य सङ्गीतमहोत्सवे नैके गायकाः भागम् आवहन्ति। HYPONYMY:बगदावतः पोपगायकः स्फुर्तिगीतगायकः कामोदिकः पार्श्वगायकः कव्वालगायकः लोकगीतगायकः ONTOLOGY:व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)Wordnet:gujગાયક hinगायक kanಗಾಯಕ kasگٮ۪وَن وول kokगायक malഗായകന് marगायक mniꯁꯩꯁꯛꯄ nepगायक oriଗାୟକ panਗਾਇਕ tamபாடகன் telగాయకులు urdگلوکار Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP