Dictionaries | References

चतुरङ्गक्रीडा

   
Script: Devanagari

चतुरङ्गक्रीडा

A Sanskrit English Dictionary | Sanskrit  English |   | 
चतुर्ङ्ग—क्रीडा  f. f. playing at chess
ROOTS:
चतुर्ङ्ग क्रीडा

चतुरङ्गक्रीडा

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  चतुःषष्टिगृहयुक्ते अष्टापदे शारिफलके क्रीडमाना क्रीडा।   Ex. चतुरङ्गक्रीडायां द्वात्रिंशत् शारयः सन्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
बुद्धिद्यूतम्
Wordnet:
asmশতৰঞ্জ
bdदाबा
benদাবা খেলা
gujશતરંજ
hinशतरंज
kanಚದುರಂಗ
kasشَطرنج
kokबुद्धीबळ
malചതുരംഗക്കളി
marबुद्धिबळ
mniꯁꯇꯔ꯭ꯪ
nepबुद्धिचाल
oriସତରଞ୍ଜ
panਸ਼ਤਰੰਜ
tamசதுரங்கம்
telచదరంగం
urdشطرنج

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP