Dictionaries | References च चमूरुः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 चमूरुः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun मृगविशेषः यः विशेषतः एशियामहाद्वीपस्य दक्षिणपार्श्वेषु वर्तते। Ex. चमूरोः चर्म उपयुज्य निर्मितानि वस्त्राणि उष्णानि सन्ति। ONTOLOGY:स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:कदली कन्दली चीनः प्रियकः समूरुः हरिणः अमीWordnet:benকৃষ্ণসার হরিণ gujસાબર hinसाँभर kokमेरूं malസാംബാര് marसांबर oriସମ୍ବର tamசாம்பர் மான் telసాంబర్ urdسمور , سانبھر , سامبر , شامبر Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP