Dictionaries | References

चरीकर्ता

   
Script: Devanagari

चरीकर्ता

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः नूतनपक्षस्य निर्माणे सिद्धहस्तः अस्ति।   Ex. अद्यतनीयः नेतारः चरीकर्तारः सन्ति स्वेच्छया नूतनपक्षं स्थापयन्ते।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP