Dictionaries | References

जन्मार्घः

   
Script: Devanagari

जन्मार्घः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यचन क्षेत्रस्य जनसंख्यया तुल्यः जन्मनः वेगः यः प्रतिसहस्त्रे प्रतिवर्षे दर्श्यते।   Ex. कुटुम्बनियोजनेन जन्मार्घः अल्पीभूतः।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP