Dictionaries | References

जम्बूवृक्षः

   
Script: Devanagari

जम्बूवृक्षः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वृक्षविशेषः यस्य फलानि कृष्णवर्णीयानि तथा च यः चिरहरितः अस्ति।   Ex. तस्य उद्याने पञ्च जम्बूवृक्षाः सन्ति।
MERO COMPONENT OBJECT:
जम्बूफलम्
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
कृष्णफला दीर्घपत्रा मध्यमा स्वर्णमाता शुकप्रिया राजफला नीलफला सुदर्शनः
Wordnet:
asmজামু
bdजाम्बु बिफां
benজাম
gujજાંબુડો
hinजामुन
kanನೇರಳೆ
kasجامُن کُل
kokजांबळीण
malഞാവല്
marजांभूळ
mniꯖꯥꯝ꯭ꯄꯥꯝꯕꯤ
nepजामुन
oriଜାମୁ
panਜਾਮਣ
tamநாவல்மரம்
telనేరేడు పండు
urdجامن , نیل پھل

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP