Dictionaries | References

तडागः

   
Script: Devanagari

तडागः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जलस्य आधारः।   Ex. तडागे नैकानि चित्राणि कमलानि सन्ति।
HOLO COMPONENT OBJECT:
जलाशयः
HYPONYMY:
अरुणोदकः पद्मसरोवरम् कुण्डम् तरणकुण्डः वारिकुञ्जीसरः तडागः बाणगङ्गा
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
सरोवरः जलाशयः जलाधारः सरस् ह्रदः खातम्
Wordnet:
asmপুখুৰী
bdफख्रि
benপুকুর
gujતળાવ
hinतालाब
kanಆಣೆಕಟ್ಟು
kasتالاب
marतलाव
nepताल
oriଗଡ଼ିଆ
panਤਾਲਾਬ
telచెఱువు
urdتالاب , تال , پوکھر
 noun  लघुः जलाशयः।   Ex. सः तडागे मत्स्याघातं करोति।
HOLO COMPONENT OBJECT:
जलाशयः
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
सरठः ह्रदः सरोवरम् सरोवरः कासारः मीनगोधिका
Wordnet:
asmপুখুৰী
gujખાબડું
hinपोखरी
kanಕೊಳ
kasپۄکٕھر
kokबांदोळी
malപൊയ്ക
marपोखरणी
mniꯄꯨꯈꯔ꯭ꯤ꯭ꯃꯆꯥ
nepपोखरी
oriପୋଖରୀ
panਛੱਪੜ
telచిన్నచెరువు
urdپوکھری , باؤلی
   See : ह्रदः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP