Dictionaries | References त तलम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 तलम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun जलाशयस्य अधोभूमिः। Ex. अस्याः नद्याः तलं स्वच्छं दृश्यते। ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:kasژوٚک mniꯈꯣꯡꯅꯨꯡ panਤਲ tamஅடித்தளம் telఅడుగుభాగం urdتلہٹی , تالی , سطح noun उपवेशनार्थे समीकृता भूमिः। Ex. अधुना तलस्य सौन्दर्यवर्धनाय नैकानि साधनानि सन्ति। HOLO COMPONENT OBJECT:शाला ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:गृहतलम् हर्म्यतलम् गृहभूमि गृहभूः वेश्मभूः कुट्टिमम् तलिमम् सुतलः गृहपोटः गृहपोतकः पोतःWordnet:asmমজিয়া bdमैजा benমেঝে gujફરશબંદી hinफ़र्श kanಸಮತಲ kasپوٚتُھر malതറ marलादी nepमझेरी oriଚଟାଣ panਫਰਸ਼ tamதரை telగచ్చునేల urdفرش noun वस्तुनः निम्नः अन्तः भागः। Ex. पात्रस्य तले रक्षा सञ्चिता। ONTOLOGY:भाग (Part of) ➜ संज्ञा (Noun) SYNONYM:अधोभागः अधस्थानम् अधोवशःWordnet:asmতলি benতলা gujતળિયું hinतला kanಕೆಳಭಾಗ malഅടിയില് marतळ mniꯃꯅꯨꯡꯒꯤ꯭ꯃꯈꯥꯊꯪꯕ꯭ꯁꯔꯨꯛ nepपिँध oriତଳଅଂଶ panਤੱਲ tamஅடிப்பகுதி telఅడుగున urdپیندی , پیندہ , تلی , تلا , تہ , تلہٹی noun कस्यपि वस्तुनः अधः भागः। Ex. अस्य पात्रस्य तले छिद्रम् अस्ति। HYPONYMY:पादुकातलम् ONTOLOGY:भाग (Part of) ➜ संज्ञा (Noun) SYNONYM:अधोभागःWordnet:asmতলি bdथाला benতলা gujતળિયું hinतला kanತಳ kasتَلہٕ , تَلہٕ پوٚت kokतळ malഅടിത്തട്ട് marबूड mniꯃꯈꯥ꯭ꯊꯪꯕ꯭ꯁꯔꯨꯛ nepतल्लो भाग oriତଳ panਤਲਾ tamஅடிப்பகுதி telఅడుగుభాగం urdپیندا , تلا noun रेखागणिते वर्तमानः सः विस्तारः यस्मिन् दैर्घ्यं पृथुता च वर्तते किं तु स्थौल्यं नास्ति । Ex. घनस्य षट् तलाः सन्ति । ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:तलःWordnet:gujસપાટી oriପାର୍ଶ୍ବ urdسطح , تَل See : अधोभागः, पादतलम्, तलः, हस्ततलः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP