Dictionaries | References

ताण्डवम्

   
Script: Devanagari

ताण्डवम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शिवस्य नृत्यम्।   Ex. ताण्डवं शिवस्य रौद्रप्रकृत्याः द्योतकम् अस्ति।
ONTOLOGY:
कला (Art)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  पुंसः नृत्यम्।   Ex. पण्डितः गोपीचन्दः ताण्डवे प्रवीणः आसीत्।
ONTOLOGY:
कला (Art)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
   see : नृत्यम्, तृणम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP