Dictionaries | References

ताम्रचूडः

   
Script: Devanagari

ताम्रचूडः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  क्षुपाणाम् एकः प्रकारः यस्य पर्णानि दीर्घाणि भवन्ति।   Ex. ताम्रचूडस्य गन्धः तीव्रः वर्तते।
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
   see : कुक्कुटः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP