Dictionaries | References

तीर्थङ्करः

   
Script: Devanagari

तीर्थङ्करः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जैनानां चतुर्विंशतिः उपास्यदेवताः याः सर्वासु श्रेष्ठाः तथा च मुक्तिदात्र्यः सन्ति इति मन्यन्ते।   Ex. महावीरः जैनानाम् अन्तिमः तीर्थङ्करः आसीत्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP