धार्मिकभावनया भक्त्या वा पवित्रेषु स्थलेषु दर्शनपूजादि कर्तुं गमनस्य क्रिया।
Ex. प्रतिवर्षं सहस्त्राधिकाः जनाः अमरनाथस्य तीर्थयात्रां कुर्वन्ति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmতী্র্থ ভ্রমণ
bdगोथार थावनि दावबायनाय
benতীর্থ যাত্রা
gujતીર્થયાત્રા
hinतीर्थ यात्रा
kanತೀರ್ಥ ಯಾತ್ರೆ
kasزِیارَت
kokतिर्थयात्रा
malതീര്ഥയാത്ര
marयात्रा
mniꯂꯥꯏ꯭ꯈꯨꯔꯨꯝꯕꯒꯤ꯭ꯈꯣꯡꯆꯠꯇ
oriତୀର୍ଥଯାତ୍ରା
panਤੀਰਥ ਯਾਤਰਾ
tamதீர்த்தயாத்திரை
telతీర్థయాత్ర
urdزیارت , مذہبی سفر