Dictionaries | References त तुवरी Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 तुवरी हिन्दी (hindi) WN | Hindi Hindi | | See : अरहर, अरहर Rate this meaning Thank you! 👍 तुवरी A dictionary, Marathi and English | Marathi English | | tuvarī f S A pulse, Cytisus cajan. Rate this meaning Thank you! 👍 तुवरी महाराष्ट्र शब्दकोश | Marathi Marathi | | स्त्री. तुरीची डाळ . तूर पहा . [ सं . ] Rate this meaning Thank you! 👍 तुवरी संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun धान्य विशेषः, कषायो यावानलः आयुर्वेदे अस्य वातशमनत्व विरेचकादित्वादयः गुणाः प्रोक्ताः। Ex. अद्य अहं ओदनेन सह तुवरीं पचामि। ONTOLOGY:झाड़ी (Shrub) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:तुवरः कषाय यावानलः रक्त यावानलः लोहित कुस्तुम्बुरु धान्यम्Wordnet:asmৰহৰ bdखख्लिं बिफां benঅড়হর gujતુવેર kasکرٛۄتھہٕ دالہِ کُل , کرٛۄتھہٕ کُل kokतोर mniꯃꯥꯏꯔꯣꯡꯕꯤ꯭ꯄꯥꯝꯕꯤ nepरहर panਅਰਹਰ tamதுவரஞ்செடி telకందులు urdارہر , تور , توہڑ noun सस्य विशेषः, यस्य बीजरूपाः कषायाः यावानलाः भोजने उपयुज्यन्ते। Ex. अस्मिन् संवत्सरे तुवर्यः सस्यं विपुलं दृश्यते। ONTOLOGY:खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:तुवरः कषाय यावानलः रक्त यावानलः लोहित कुस्तुम्बुरु धान्यम्Wordnet:bdखख्लिं benঅড়হর ডাল gujતુવર hinअरहर kanತೊಗರೆ kasکرٛۄتھہٕ دال kokतूरदाळ malതുവരച്ചെടി marतूर mniꯃꯥꯏꯔꯣꯡꯕꯤ oriହରଡ଼ panਅਰਹਰ tamதுவரை telకందులు urdارہر See : स्फटी Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP