Dictionaries | References

दक्षिणापठः

   
Script: Devanagari

दक्षिणापठः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नर्मदानद्याः दक्षिणदिशि वर्तमानः प्रदेशः ।   Ex. शिवाजीमहाराजस्य राज्यं जेतुं औरङ्गजेबः दक्षिणापठम् आगतवान् ।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
hinदक्कन
kanದಕ್ಕನ್
kokदक्कन
marदख्खन

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP