Dictionaries | References द दण्डः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 दण्डः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun कस्मिन्नपि अपराधे कृते धनरूपेण दीयमानं शासनम्। Ex. सः दण्डं दातुं विमन्यते। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:kasجُرمانہ , فَیِن , پٮ۪نَلٹی marदंड oriଜରିମାନା noun राक्षसविशेषः। Ex. दण्डः सुमालिनः पुत्रः आसीत्। ONTOLOGY:पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)Wordnet:kasدنٛڑ urdدنڈ noun क्रीडायां नियमानाम् उल्लङ्घने जाते कस्यचित् प्रतियोगिनः सङ्घस्य वा जायमाना हानिः। Ex. दण्डस्य कारणात् क्रीडकः निष्कासितः। ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benপেনাল্টি hinपेनाल्टी kokपेनाल्टी marपेनल्टी oriପେନାଲଟି panਪੇਨਾਲਟੀ noun बृहत् काष्ठम्। Ex. तेन दण्डेन श्वानः उपहतः। HYPONYMY:दण्डः ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benডাণ্ডা gujડાંગ hinडंडा kanಬಡಿಗೆ kasلانٛز , ڈنٛڈٕ kokदांडो malവടി marकाठी mniꯎꯇꯨꯞ nepडन्ठा oriବାଡ଼ି panਸੋਟੀ tamலத்தி urdڈنڈا , عصا , لاٹھی , سونٹا noun गमनसमये हस्ते गृह्यमाणा शलाका। Ex. मातामही दण्डं गृहीत्वा गच्छति। HYPONYMY:तोदनम् दण्डः ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmলাখুটি bdथखन benছড়ি gujડંગોરો hinछड़ी kanಕೈಕೋಲು kasآسہٕ kokबडी oriବାଡ଼ି telకర్ర urdچھڑی , عصا noun पीरस्य यवनचैत्ये स्थाप्यमानं काष्ठम्। Ex. तेन यवनचैत्ये दण्डः अर्पितः। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:kanಕೋಲು kasچٔھڑی kokचादर malപ്രാര്ഥനാദണ്ഡ് oriଛଡ଼ୀ panਛੜੀ telచిన్నజెండా urdچھڑی noun अपराधिनः कृते बन्धनताडनादि दण्डनम्। Ex. श्यामः वधस्य अपराधेन आजन्मकारावासस्य दण्डम् प्राप्तवान्। HYPONYMY:प्राणदण्डः कारावासः देहदण्डः राजदण्डः दण्डः देशनिष्कासनम् आसेधः ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmশাস্তি bdसाजा benদণ্ড gujદંડ hinदंड kanದಂಡ kasسَزَا kokख्यास्त malശിക്ഷ marशिक्षा mniꯆꯩꯔꯥꯛ nepदण्ड oriଦଣ୍ଡ panਸਜਾ tamதண்டனை telదండన urdسزا , تعذیر , خمیازہ noun वृद्धेन, पङ्गुना वा कक्षेणावलम्बितो दण्डः। Ex. सः दण्डस्य साहाय्येन चलति। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmপেং bdजामानगन benক্রাচ gujટેકણલાકડી hinबैसाखी kanಊರುಗೋಲು kasبیرٲگۍ malഊന്നു വടി marकुबडी mniꯆꯩꯉꯥꯛ nepबैसाखी oriଆଶାବାଡ଼ି panਬੈਸਾਖੀ tamஊன்றுகோல் telఊతకోల urdبیساکھی , چھڑی , عصاء noun सुवर्णरजतादीनां यष्टिः यां गृहीत्वा उत्सवादिषु दण्डधारकः अग्रे गच्छति। Ex. रामलीलायां रामस्य शिविकायाः अग्रे दण्डधारकः दण्डं गृहीत्वा गच्छति। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benদণ্ড gujછડી hinचोब kanದಂಡ kasچوب malഅധികാരദണ്ട് marचोप oriବଲ୍ଲମ panਚੋਬ tamடமாரம் அடிக்கும் குச்சி telబంగారపు కర్ర urdبلم , عصاء , چوب noun सः अर्थग्रहणं यः अपराद्धात् दण्डस्वरूपेण गृह्यते। Ex. तेन सार्वजनिकस्थाने धूम्रपानं कृतम् अतः शतरूपकस्य धनदण्डः देयः। HYPONYMY:अर्थदण्डः ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:धनदण्डः अर्थदण्डः पणःWordnet:asmজৰিমনা bdजुरिमाना benজরিমানা gujદંડ hinजुर्माना kanಅರ್ಥದಂಡ kokतालांव malപിഴ ശിക്ഷ marदंड mniꯑꯀꯣꯡꯁꯦꯜ nepदण्ड oriଜୋରିମାନା panਜੁਰਮਾਨਾ telజరిమాన urdجرمانہ , جرمانا , دنڈ , مالی سزا , فائن noun धातोः काष्ठस्य वा दीर्घः खण्डः। Ex. एषः दण्डः अयोमलयुक्तः। HYPONYMY:शलाका MERO STUFF OBJECT:धातुः ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:क्ष्वेडः शलाकाWordnet:asmৰদ bdलावथि benছড়ি gujસળિયો hinछड़ kanಸಲಾಕಿ kasراڑ kokवारांव malവടി mniꯂꯤꯆꯩ oriଛଡ଼ tamஇரும்புகம்பி telలోహపుచువ్వ urdچھڑ , سریا , سلاخ , سلائی , سرکنڈا noun आकाशे दृश्यमाणा खट्वाङ्गसदृशा आकृतिः । Ex. दण्डस्य उल्लेखः बृहत्संहितायां वर्तते noun एकः अनुचरः । Ex. दण्डः सूर्यस्य अनुचरः वर्तते noun एकः पुरुषः । Ex. दण्डः शिवादिगणे परिगणितः noun धरस्य भ्राता । Ex. दण्डस्य उल्लेखः महाभारते वर्तते noun नक्षत्रविशेषः । Ex. दण्डस्य उल्लेखः लघुजातके वर्तते noun विस्तीर्णमापयितुं विद्यमानः कश्चन मापकः यश्च सपादत्रयगजपरिमितं भवति । Ex. अस्या अन्तरावेद्याः विस्तीर्णता सपादत्रिपरिमितं दण्डाः सन्ति । ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:यष्टिःWordnet:hinबाँस noun वृक्षस्य दीर्घं सुपेशं काष्ठम् । Ex. अध्यापकस्य हस्ते दण्डः अस्ति । ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:यष्टिः यष्टी दण्डिका वेतसःWordnet:marछडी See : नियमः, काण्डः, नालः, शलाका Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP