Dictionaries | References

दुर्धर्षः

   
Script: Devanagari

दुर्धर्षः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  धृतराष्ट्रस्य शतेषु पुत्रेषु अन्यतमः।   Ex. दुर्धर्षस्य वर्णनं महाभारते अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  राक्षसविशेषः।   Ex. दुर्धर्षः रावणस्य सेनायाम् आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP