धृतराष्ट्रस्य शतेषु पुत्रेषु अन्यतमः।
Ex. दुर्धर्षस्य वर्णनं महाभारते अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
राक्षसविशेषः।
Ex. दुर्धर्षः रावणस्य सेनायाम् आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)