Dictionaries | References

देवदत्तः

   
Script: Devanagari

देवदत्तः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  राज्ञः जयदत्तस्य पुत्रः ।   Ex. देवदत्तस्य उल्लेखः कोषे अस्ति
 noun  लेखकनामविशेषः ।   Ex. देवदत्तः इति नामकानां नैकेषां लेखकानाम् उल्लेखः विवरणपुस्तिकायाम् अस्ति
 noun  हरिदत्तस्य पुत्रः ।   Ex. देवदत्तस्य उल्लेखः कोषे अस्ति
 noun  गोविन्ददत्तस्य पुत्रः ।   Ex. देवदत्तस्य उल्लेखः कथासरित्सागरे अस्ति
 noun  एकः नागः ।   Ex. देवदत्तस्य उल्लेखः भागवतपुराणे अस्ति
 noun  एका अलीका ।   Ex. देवदत्तः कथासरित्सागरे परिगणिता

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP