Dictionaries | References ध धीवरः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 धीवरः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun यः मत्स्यान् जाले बद्ध्वा क्रीणाति। Ex. वार्दलात् धीवराः समुद्रे मत्स्यबन्धनार्थे न गताः। ONTOLOGY:व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:धीवा शाकुनिकः शाकुनी कैवर्तः कैवर्तकः केवर्तः जालिकः आनायी अब्धिजीवी कुपिनी छोटी जलचराजीवः तिमिघाती दाशः दासः दाशेरः दासेरः दाशेरकः दासेरकः पुञ्जिष्ठः मत्स्यघाती मत्स्यजीवा मत्स्यजीवी मत्स्यबन्धः मत्स्यहा मत्स्योपजीवी मात्सिकः मात्स्यिकः मीनघाती मीनारिः मैनालः वार्युपजीवी शाकुलिकः शाफरिकः सलिलोपजीवीWordnet:asmমাছমৰীয়া bdमासुवा benজেলে gujમાછીમાર hinमछुआरा kanಮೀನುಹಿಡಿಯುವವ kasگاڑٕ ہٲنٛز kokनुस्तेकार malമുക്കുവന് marकोळी mniꯉꯥꯃꯤ nepजलाहारी oriଧୀବର panਮਛੁਆਰਾ telమత్స్యకారులు urdماہی گیر , مچھوارا , ملاح see : जालिकः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP