Dictionaries | References ध ध्वजः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 ध्वजः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun दण्डस्य आधारेण समुत्थिता नानावर्णीया विशिष्टवर्णीया वा पट्टिका यया कस्यापि सत्ता कोऽपि उत्सवः सङ्केतः वा सूच्यते। Ex. भारतदेशस्य ध्वजः चक्राङ्कितः अस्ति। HYPONYMY:इन्द्रध्वजः दण्डः युद्धविरामध्वजः राष्ट्रध्वजः कृष्णध्वजः युद्धध्वजः निशानसाहिबम् अर्जुनध्वजः ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:पताका ध्वजपटः ध्वजांशुकः केतनम् केतुः केतुवसनः वैजयन्तिका वैजयन्ती जयन्तः कदली कदलिका उच्छलःWordnet:asmপতাকা bdफिरफिला benপতাকা gujઝંડો hinझंडा kanಧ್ವಜ kasجَھنٛڑٕ kokबावटो malപതാക marध्वज mniꯐꯤꯔꯥꯜ nepझन्डा oriଝଣ୍ଡା panਝੰਡਾ tamதேசியக்கொடி telజెండా urdپرچم , جھنڈا , علم , نشان noun एकः वृक्षः । Ex. ध्वजस्य उल्लेखः कोशे वर्तते See : चिह्नम्, शिश्नः, चिह्नम् Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP