Dictionaries | References

ध्वजः

   
Script: Devanagari

ध्वजः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दण्डस्य आधारेण समुत्थिता नानावर्णीया विशिष्टवर्णीया वा पट्टिका यया कस्यापि सत्ता कोऽपि उत्सवः सङ्केतः वा सूच्यते।   Ex. भारतदेशस्य ध्वजः चक्राङ्कितः अस्ति।
HYPONYMY:
इन्द्रध्वजः दण्डः युद्धविरामध्वजः राष्ट्रध्वजः कृष्णध्वजः युद्धध्वजः निशानसाहिबम् अर्जुनध्वजः
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
पताका ध्वजपटः ध्वजांशुकः केतनम् केतुः केतुवसनः वैजयन्तिका वैजयन्ती जयन्तः कदली कदलिका उच्छलः
Wordnet:
asmপতাকা
bdफिरफिला
benপতাকা
gujઝંડો
hinझंडा
kanಧ್ವಜ
kasجَھنٛڑٕ
kokबावटो
malപതാക
marध्वज
mniꯐꯤꯔꯥꯜ
nepझन्डा
oriଝଣ୍ଡା
panਝੰਡਾ
tamதேசியக்கொடி
telజెండా
urdپرچم , جھنڈا , علم , نشان
 noun  एकः वृक्षः ।   Ex. ध्वजस्य उल्लेखः कोशे वर्तते
   See : चिह्नम्, शिश्नः, चिह्नम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP