Dictionaries | References

ध्वनिविस्तारकः

   
Script: Devanagari

ध्वनिविस्तारकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यन्त्रविशेषः येन ध्वनेः विस्तारः भवति तत् च दूरं श्रूयते।   Ex. ग्रामेषु जनाः मङ्गलेषु उत्सवेषु ध्वनिविस्तारकस्य प्रयोगं कुर्वन्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP