नद्याः त्यक्तं क्षेत्रम्।
Ex. नदीकूलेषु बहूनां संस्कृतीनाम् उदयः जातः।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
तटम् नटः कूलम् नदीतटम्
Wordnet:
asmঅৱবাহিকা
bdदैमा सेरफां
benনদী অববাহিকা
gujનદીતટ
hinनदी घाटी
kanನದಿ ಕಣಿವೆ
kasدٔریاو وادی
kokन्हंये देगण
mniꯇꯨꯔꯦꯜꯅ꯭ꯄꯨꯊꯔꯛꯄ꯭ꯑꯀꯪꯕ
nepनदी घाटी
oriନଦୀକୂଳ
panਨਦੀ ਘਾਟੀ
urdندی وادی , بیسن