Dictionaries | References

नर्तकः

   
Script: Devanagari

नर्तकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः नृत्यति सः।   Ex. बिरजूमहाराजः एकः प्रसिद्धः नर्तकः अस्ति।
HYPONYMY:
रङ्गविद्याधरः
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
नटः पोटगलः चारणः केलकः सर्ववेशः लयालम्बः तालरेचनकः लष्वः वीक्ष्यः केकलः वल्गकः लास्यः तालधारकः वृषलः कुशीलवः शैलूषः सुदन्तः शैलाली केलिकोशः कलायनः धर्षकः भरतः प्रहासः
Wordnet:
asmনর্তক
bdमोसाग्रा
benনর্তক
gujનર્તક
hinनर्तक
kanನೃತ್ಯಗಾರ
kasنَژَن وول
kokनाचपी
malനര്ത്തകന്
marनर्तक
mniꯖꯒꯣꯏ꯭ꯁꯥꯕ
nepनर्तक
oriନର୍ତ୍ତକ
panਨਚਾਰ
tamநடனகலைஞர்
telనర్తకుడు
urdرقاص , نچنیا
   See : नर्तयिता, कलापी, मयूरः, कामदेवः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP